A 468-19 Adhyāyotsargaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/19
Title: Adhyāyotsargaprayoga
Dimensions: 24.6 x 10.9 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1894
Acc No.: NAK 5/7308
Remarks:


Reel No. A 468-19 Inventory No. 652

Title Adhyāyotsargaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 10.9 cm

Folios 28

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Date of Copying saṃ 1849

Place of Copying

Place of Deposit NAK

Accession No. 5/7308

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ʼ ṛcaḥ sa ṛcāṃ loko tha yad etad arci ddīpyati tan mahāvrataṃ tāni sāmāni sa māmnāṃ loko tha ya eṣa etasmin maṇḍale puruṣaḥ so gnis tāni yajuṃ guṃ ṣi sa yajuṣāṃ lokaḥ || 1 ||

saiṣā traiyyeva vidyā tapati | tad vai tad apyavidyā guṃ sa āhus trai vā ʼ eṣāṃ vidyā tapatīti vāgghaiva tat paśyantī vadati || 2 || (fol. 1v1–5)

End

tad etad ṛcābhyuktaṃ na mṛṣā śrāṃtaṃ yad avaṃti devā ʼ ti na hai vaiva viduṣaḥ kiṃcana mṛṣā śrāṃtaṃ bhavati tathohāsyai tatsarve devā avaṃti || ❁ || ity anena namas kuryuḥ || uttiṣṭhetyasya visarjanaṃ || samudraṃ gaccheti jalāśaye plāvayet || (fol. 28v2–5)

Colophon

ity utsargaḥ || saṃvat 1849 | āśivesya caturthyāṃ tu bahule bhūminandane || gaṃgārāmapāṭhakakārkheḍakarasya || svārthaṃ parārthaṃ ca || sā vāya.(fol. 28v5–7)

Microfilm Details

Reel No. A 468/19

Date of Filming 25-12-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-05-2009

Bibliography