A 468-19 Adhyāyotsargaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/19
Title: Adhyāyotsargaprayoga
Dimensions: 24.6 x 10.9 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1894
Acc No.: NAK 5/7308
Remarks:
Reel No. A 468-19 Inventory No. 652
Title Adhyāyotsargaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 10.9 cm
Folios 28
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin of the verso
Date of Copying saṃ 1849
Place of Copying
Place of Deposit NAK
Accession No. 5/7308
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ʼ ṛcaḥ sa ṛcāṃ loko tha yad etad arci ddīpyati tan mahāvrataṃ tāni sāmāni sa māmnāṃ loko tha ya eṣa etasmin maṇḍale puruṣaḥ so gnis tāni yajuṃ guṃ ṣi sa yajuṣāṃ lokaḥ || 1 ||
saiṣā traiyyeva vidyā tapati | tad vai tad apyavidyā guṃ sa āhus trai vā ʼ eṣāṃ vidyā tapatīti vāgghaiva tat paśyantī vadati || 2 || (fol. 1v1–5)
End
tad etad ṛcābhyuktaṃ na mṛṣā śrāṃtaṃ yad avaṃti devā ʼ ti na hai vaiva viduṣaḥ kiṃcana mṛṣā śrāṃtaṃ bhavati tathohāsyai tatsarve devā avaṃti || ❁ || ity anena namas kuryuḥ || uttiṣṭhetyasya visarjanaṃ || samudraṃ gaccheti jalāśaye plāvayet || (fol. 28v2–5)
Colophon
ity utsargaḥ || saṃvat 1849 | āśivesya caturthyāṃ tu bahule bhūminandane || gaṃgārāmapāṭhakakārkheḍakarasya || svārthaṃ parārthaṃ ca || sā vāya.(fol. 28v5–7)
Microfilm Details
Reel No. A 468/19
Date of Filming 25-12-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 18-05-2009
Bibliography